संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्वेदिष्ये - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अस्वेदिष्ये - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अस्वेदिष्ये - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्वेदिष्यध्वम् - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अस्वेदिष्यामहि - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्