संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वादिषीष्ट - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
स्वादिषीवहि - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्वादिषीयास्थाम् - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
स्वादिषीयास्थाम् - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
स्वादिषीध्वम् - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने