संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्रोकिषाथाम् - स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्रोकि - स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अस्रोकिष्ठाः - स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अस्रोकिषाताम् - स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अस्रोकिषि - स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्