संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्मर्येय - स्मृ - स्मृ चिन्तायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
स्मर्येरन् - स्मृ - स्मृ चिन्तायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्मर्येथाः - स्मृ - स्मृ चिन्तायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
स्मर्येयाताम् - स्मृ - स्मृ चिन्तायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
स्मर्येवहि - स्मृ - स्मृ चिन्तायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने