संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्फूर्छावः - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
स्फूर्छामः - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
स्फूर्छथ - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
स्फूर्छतः - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
स्फूर्छामः - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्