संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्फाय् - स्फायीँ वृद्धौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्फायिषीष्ठाः
मध्यम पुरुषः एकवचनम्
स्फायिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
स्फायिषीष्ट
प्रथम पुरुषः एकवचनम्
स्फायिषीढ्वम्
मध्यम पुरुषः बहुवचनम्
स्फायिषीवहि
उत्तम पुरुषः द्विवचनम्