संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्पृहयताम् - स्पृह - स्पृह ईप्सायाम् चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
स्पृहयतम् - स्पृह - स्पृह ईप्सायाम् चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
स्पृहयताद् - स्पृह - स्पृह ईप्सायाम् चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
स्पृहयतम् - स्पृह - स्पृह ईप्सायाम् चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
स्पृहयत - स्पृह - स्पृह ईप्सायाम् चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै