संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्थीयामहि - स्था - ष्ठा गतिनिवृत्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अस्थीये - स्था - ष्ठा गतिनिवृत्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अस्थीयथाः - स्था - ष्ठा गतिनिवृत्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्थीयथाः - स्था - ष्ठा गतिनिवृत्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अस्थीयध्वम् - स्था - ष्ठा गतिनिवृत्तौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने