संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्तु - ष्टुञ् स्तुतौ अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्तुवीध्वम्
मध्यम पुरुषः बहुवचनम्
स्तुवीवहि
उत्तम पुरुषः द्विवचनम्
स्तुवीत
प्रथम पुरुषः एकवचनम्
स्तुवीयाथाम्
मध्यम पुरुषः द्विवचनम्
स्तुवीमहि
उत्तम पुरुषः बहुवचनम्