संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्तुषे - स्तु - ष्टुञ् स्तुतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
स्तुध्वे - स्तु - ष्टुञ् स्तुतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
स्तुषे - स्तु - ष्टुञ् स्तुतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
स्तुवे - स्तु - ष्टुञ् स्तुतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्तुवाथे - स्तु - ष्टुञ् स्तुतौ अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्