संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सेकिषीयास्थाम् - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
सेकिषीयास्थाम् - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
सेकिषीरन् - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
सेकिषीय - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
सेकिषीवहि - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्