संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

असविष्यावहि - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
असविष्यध्वम् - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
असविष्यावहि - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
असविष्यामहि - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
असविष्येथाम् - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्