संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सूदाव - सूद् - षूदँ क्षरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
सूदाव - सूद् - षूदँ क्षरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
सूदतु - सूद् - षूदँ क्षरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
सूद - सूद् - षूदँ क्षरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
सूदानि - सूद् - षूदँ क्षरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै