संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सिषिम्भ - सिम्भ् - षिम्भुँ हिंसार्थः इत्येक... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
सिषिम्भुः - सिम्भ् - षिम्भुँ हिंसार्थः इत्येक... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
सिषिम्भिथ - सिम्भ् - षिम्भुँ हिंसार्थः इत्येक... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
सिषिम्भतुः - सिम्भ् - षिम्भुँ हिंसार्थः इत्येक... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
सिषिम्भुः - सिम्भ् - षिम्भुँ हिंसार्थः इत्येक... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै