संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सन् - षनुँ दाने तनादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

सनितारः
प्रथम पुरुषः बहुवचनम्
सनिता
प्रथम पुरुषः एकवचनम्
सनितास्थ
मध्यम पुरुषः बहुवचनम्
सनितास्थः
मध्यम पुरुषः द्विवचनम्
सनितास्वः
उत्तम पुरुषः द्विवचनम्