संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सच् - षचँ समवाये भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

सचेय
उत्तम पुरुषः एकवचनम्
सचेध्वम्
मध्यम पुरुषः बहुवचनम्
सचेवहि
उत्तम पुरुषः द्विवचनम्
सचेयाताम्
प्रथम पुरुषः द्विवचनम्
सचेत
प्रथम पुरुषः एकवचनम्