संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्वस्क् - ष्वस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अस्वस्क्येथाम्
मध्यम पुरुषः द्विवचनम्
अस्वस्क्यथाः
मध्यम पुरुषः एकवचनम्
अस्वस्क्यन्त
प्रथम पुरुषः बहुवचनम्
अस्वस्क्यावहि
उत्तम पुरुषः द्विवचनम्
अस्वस्क्ये
उत्तम पुरुषः एकवचनम्