संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ष्ठीवत - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
ष्ठीवत - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ष्ठीवन्तु - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ष्ठीवताद् - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
ष्ठीवाम - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्