संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अश्वचिष्यत - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अश्वचिष्यथाः - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
अश्वचिष्यथाः - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अश्वचिष्यन्त - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
अश्वचिष्यध्वम् - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने