संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

श्च्योतितास्थ
मध्यम पुरुषः बहुवचनम्
श्च्योतितास्वः
उत्तम पुरुषः द्विवचनम्
श्च्योतितास्मि
उत्तम पुरुषः एकवचनम्
श्च्योतितारः
प्रथम पुरुषः बहुवचनम्
श्च्योतितारौ
प्रथम पुरुषः द्विवचनम्