संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

श्च्योतिषीय
उत्तम पुरुषः एकवचनम्
श्च्योतिषीष्ठाः
मध्यम पुरुषः एकवचनम्
श्च्योतिषीध्वम्
मध्यम पुरुषः बहुवचनम्
श्च्योतिषीष्ट
प्रथम पुरुषः एकवचनम्
श्च्योतिषीवहि
उत्तम पुरुषः द्विवचनम्