संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शीक् - शीकृँ सेचने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

शीकितारः
प्रथम पुरुषः बहुवचनम्
शीकितास्थः
मध्यम पुरुषः द्विवचनम्
शीकितारौ
प्रथम पुरुषः द्विवचनम्
शीकिता
प्रथम पुरुषः एकवचनम्
शीकितास्मः
उत्तम पुरुषः बहुवचनम्