संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अशाम्यः - शम् - शमुँ उपशमे दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अशाम्यद् - शम् - शमुँ उपशमे दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अशाम्यम् - शम् - शमुँ उपशमे दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अशाम्यम् - शम् - शमुँ उपशमे दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अशाम्यतम् - शम् - शमुँ उपशमे दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्