संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव्रीड्यध्वम् - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अव्रीड्येताम् - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अव्रीड्यावहि - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अव्रीड्यामहि - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
अव्रीड्यावहि - व्रीड् - व्रीडँ चोदने लज्जायां च दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने