संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

विव्यथुः - व्यथ् - व्यथँ भयसञ्चलनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
विव्यथ - व्यथ् - व्यथँ भयसञ्चलनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
विव्यथ - व्यथ् - व्यथँ भयसञ्चलनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
विव्यथ - व्यथ् - व्यथँ भयसञ्चलनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
विव्यथिम - व्यथ् - व्यथँ भयसञ्चलनयोः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्