संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


विच् - विचिँर् पृथग्भावे रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

विञ्च्यातम्
मध्यम पुरुषः द्विवचनम्
विञ्च्याताम्
प्रथम पुरुषः द्विवचनम्
विञ्च्याम
उत्तम पुरुषः बहुवचनम्
विञ्च्याद्
प्रथम पुरुषः एकवचनम्
विञ्च्याम्
उत्तम पुरुषः एकवचनम्