संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वस्क् - वस्कँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वस्किषीवहि
उत्तम पुरुषः द्विवचनम्
वस्किषीष्ठाः
मध्यम पुरुषः एकवचनम्
वस्किषीरन्
प्रथम पुरुषः बहुवचनम्
वस्किषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
वस्किषीध्वम्
मध्यम पुरुषः बहुवचनम्