संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अवङ्क्येथाम्
मध्यम पुरुषः द्विवचनम्
अवङ्क्यावहि
उत्तम पुरुषः द्विवचनम्
अवङ्क्यत
प्रथम पुरुषः एकवचनम्
अवङ्क्यध्वम्
मध्यम पुरुषः बहुवचनम्
अवङ्क्येताम्
प्रथम पुरुषः द्विवचनम्