संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अवचम् - वच् - वचँ परिभाषणे अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अवचन् - वच् - वचँ परिभाषणे अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अवग् - वच् - वचँ परिभाषणे अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अवच्व - वच् - वचँ परिभाषणे अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अवक्तम् - वच् - वचँ परिभाषणे अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्