संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वच् - वचँ परिभाषणे अदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

वक्तारः
प्रथम पुरुषः बहुवचनम्
वक्ता
प्रथम पुरुषः एकवचनम्
वक्तास्मि
उत्तम पुरुषः एकवचनम्
वक्तासि
मध्यम पुरुषः एकवचनम्
वक्तास्थ
मध्यम पुरुषः बहुवचनम्