संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लूषिषीष्ठाः - लूष् - लूषँ हिंसायाम् चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
लूषिषीध्वम् - लूष् - लूषँ हिंसायाम् चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
लूषिषीमहि - लूष् - लूषँ हिंसायाम् चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
लूषिषीयास्ताम् - लूष् - लूषँ हिंसायाम् चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
लूषिषीयास्थाम् - लूष् - लूषँ हिंसायाम् चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्