संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लुन्थ् - लुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अलुन्थिष्यामहि
उत्तम पुरुषः बहुवचनम्
अलुन्थिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अलुन्थिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अलुन्थिष्यत
प्रथम पुरुषः एकवचनम्
अलुन्थिष्यन्त
प्रथम पुरुषः बहुवचनम्