संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लङ्ख् - लखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

लङ्खिष्यसि
मध्यम पुरुषः एकवचनम्
लङ्खिष्यतः
प्रथम पुरुषः द्विवचनम्
लङ्खिष्यन्ति
प्रथम पुरुषः बहुवचनम्
लङ्खिष्यामि
उत्तम पुरुषः एकवचनम्
लङ्खिष्यति
प्रथम पुरुषः एकवचनम्