संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

रेकिष्यसि
मध्यम पुरुषः एकवचनम्
रेकिष्यथः
मध्यम पुरुषः द्विवचनम्
रेकिष्यतः
प्रथम पुरुषः द्विवचनम्
रेकिष्यावः
उत्तम पुरुषः द्विवचनम्
रेकिष्यथ
मध्यम पुरुषः बहुवचनम्