संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रवन्ताम् - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
रवावहै - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
रवामहै - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
रवामहै - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
रवेथाम् - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्