संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रोठिष्यावः - रुठ् - रुठँ उपघाते भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
रोठिष्यन्ति - रुठ् - रुठँ उपघाते भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
रोठिष्यथः - रुठ् - रुठँ उपघाते भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
रोठिष्यतः - रुठ् - रुठँ उपघाते भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
रोठिष्यथः - रुठ् - रुठँ उपघाते भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्