संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रद् - रदँ विलेखने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

रद्येध्वम्
मध्यम पुरुषः बहुवचनम्
रद्येयाथाम्
मध्यम पुरुषः द्विवचनम्
रद्येयाताम्
प्रथम पुरुषः द्विवचनम्
रद्येमहि
उत्तम पुरुषः बहुवचनम्
रद्येरन्
प्रथम पुरुषः बहुवचनम्