संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रज्येथाः - रञ्ज् - रञ्जँ रागे मित् १९४० भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
रज्येयाताम् - रञ्ज् - रञ्जँ रागे मित् १९४० भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
रज्येरन् - रञ्ज् - रञ्जँ रागे मित् १९४० भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
रज्येय - रञ्ज् - रञ्जँ रागे मित् १९४० भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
रज्येयाताम् - रञ्ज् - रञ्जँ रागे मित् १९४० भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने