संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रग् - रगेँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

रगिषीवहि
उत्तम पुरुषः द्विवचनम्
रगिषीष्ठाः
मध्यम पुरुषः एकवचनम्
रगिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
रगिषीय
उत्तम पुरुषः एकवचनम्
रगिषीरन्
प्रथम पुरुषः बहुवचनम्