संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

यमयसि - यम् - यमँ परिवेषणे मित् १९... चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
यमयामि - यम् - यमँ परिवेषणे मित् १९... चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
यमयन्ति - यम् - यमँ परिवेषणे मित् १९... चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
यमयति - यम् - यमँ परिवेषणे मित् १९... चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
यमयामः - यम् - यमँ परिवेषणे मित् १९... चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्