संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अमार्जिष्यामहि
उत्तम पुरुषः बहुवचनम्
अमार्जिष्यथाः
मध्यम पुरुषः एकवचनम्
अमार्जिष्येताम्
प्रथम पुरुषः द्विवचनम्
अमार्जिष्यत
प्रथम पुरुषः एकवचनम्
अमार्जिष्यावहि
उत्तम पुरुषः द्विवचनम्