संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'मुच् - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः चुरादिः' धातोः कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् उत्तम-पुरुषे एकवचने किं रूपम् ?