संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


मिद् - ञिमिदाँ स्नेहने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

मिद्येय
उत्तम पुरुषः एकवचनम्
मिद्येयाथाम्
मध्यम पुरुषः द्विवचनम्
मिद्येयाताम्
प्रथम पुरुषः द्विवचनम्
मिद्येध्वम्
मध्यम पुरुषः बहुवचनम्
मिद्येवहि
उत्तम पुरुषः द्विवचनम्