संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मेद्येताम् - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
मेद्येव - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
मेद्येव - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
मेद्येव - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
मेद्येयुः - मिद् - ञिमिदाँ स्नेहने दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्