संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मन्थामि - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
मन्थसि - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मन्थथ - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
मन्थावः - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
मन्थन्ति - मन्थ् - मन्थँ विलोडने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्