संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मथ्नीत - मन्थ् - मन्थँ विलोडने क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
मथ्नीत - मन्थ् - मन्थँ विलोडने क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
मथ्नाम - मन्थ् - मन्थँ विलोडने क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
मथ्नीतात् - मन्थ् - मन्थँ विलोडने क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मथ्नाम - मन्थ् - मन्थँ विलोडने क्र्यादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै