संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्क - मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
मङ्कताम् - मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
मङ्कतम् - मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
मङ्कानि - मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
मङ्काव - मङ्क् - मकिँ मण्डने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै