संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अबिभृव - भृ - डुभृञ् धारणपोषणयोः जुहोत्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अबिभरम् - भृ - डुभृञ् धारणपोषणयोः जुहोत्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अबिभः - भृ - डुभृञ् धारणपोषणयोः जुहोत्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अबिभः - भृ - डुभृञ् धारणपोषणयोः जुहोत्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अबिभृत - भृ - डुभृञ् धारणपोषणयोः जुहोत्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्