संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

भावयितास्मि - भू - भू अवकल्कने मिश्रीक... चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
भावयितास्थः - भू - भू अवकल्कने मिश्रीक... चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
भावयितास्मः - भू - भू अवकल्कने मिश्रीक... चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
भावयितारौ - भू - भू अवकल्कने मिश्रीक... चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
भावयितारः - भू - भू अवकल्कने मिश्रीक... चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै