संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


भिन्द् - भिदिँ अवयवे इत्येके भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

भिन्दिषीय
उत्तम पुरुषः एकवचनम्
भिन्दिषीवहि
उत्तम पुरुषः द्विवचनम्
भिन्दिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
भिन्दिषीष्ठाः
मध्यम पुरुषः एकवचनम्
भिन्दिषीध्वम्
मध्यम पुरुषः बहुवचनम्